Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Brahmabindūpaniṣat
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sūryaśataka
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 340, 28.0 tāṃ yad āvir gāyati yathā tamasi jyotir dadhyāt tādṛk tat //
Kauśikasūtra
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 50.0 yāṃ dhūme juhoti tāṃ tamasi juhoti //
MS, 1, 6, 6, 18.0 tā andhe tamasīmāṃllokān anuvyanaśyan //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
Ṛgveda
ṚV, 1, 100, 8.2 so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī //
ṚV, 1, 117, 5.1 suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam /
ṚV, 1, 182, 6.1 avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham /
ṚV, 3, 39, 5.2 satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam //
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 32, 6.1 tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam /
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 104, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
Arthaśāstra
ArthaŚ, 14, 3, 2.1 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 15.2 bhinne tamasi caikatvam ekam evānupaśyati //
Buddhacarita
BCar, 13, 63.2 āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ //
Mahābhārata
MBh, 3, 32, 23.2 apratiṣṭhe tamasyetaj jaganmajjed anindite //
MBh, 3, 139, 5.1 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi /
MBh, 5, 81, 6.2 tato vyapete tamasi sūrye vimala udgate /
MBh, 6, BhaGī 14, 13.2 tamasyetāni jāyante vivṛddhe kurunandana //
MBh, 6, BhaGī 14, 15.2 tathā pralīnastamasi mūḍhayoniṣu jāyate //
MBh, 6, 62, 22.2 avajānanmahātmānaṃ ghore tamasi majjati //
MBh, 7, 138, 6.2 andhe tamasi mūḍhāni putrasya tava mantrite //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 7, 141, 61.2 ghore tamasi magnānāṃ nighnatām itaretaram //
MBh, 7, 146, 40.2 saṃbhrāntāḥ paryadhāvanta tasmiṃstamasi dāruṇe //
MBh, 7, 159, 20.2 jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe //
MBh, 10, 8, 91.1 tasmiṃstamasi saṃjāte pramūḍhāḥ sarvato janāḥ /
MBh, 12, 15, 7.2 andhe tamasi majjeyur yadi daṇḍo na pālayet //
MBh, 12, 68, 10.2 andhe tamasi majjeyur apaśyantaḥ parasparam //
MBh, 12, 68, 13.2 andhe tamasi majjeyur agopāḥ paśavo yathā //
MBh, 12, 176, 10.1 tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ /
MBh, 12, 206, 12.1 rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam /
MBh, 12, 206, 12.1 rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam /
MBh, 12, 240, 15.3 sarveṣām eva bhūtānāṃ tamasyapagate yathā //
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 290, 22.1 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam /
MBh, 12, 290, 58.3 rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam //
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 14, 36, 25.1 magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ /
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 49, 14.1 yathā pradīpam ādāya kaścit tamasi gacchati /
Manusmṛti
ManuS, 8, 94.1 avākśirās tamasy andhe kilbiṣī narakaṃ vrajet /
Rāmāyaṇa
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Yu, 34, 3.2 anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe //
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 34, 5.1 kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ /
Rām, Yu, 34, 6.1 tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ /
Rām, Yu, 34, 16.1 tataste rākṣasāstatra tasmiṃstamasi dāruṇe /
Rām, Utt, 29, 1.1 tatastamasi saṃjāte rākṣasā daivataiḥ saha /
Saundarānanda
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
Śira'upaniṣad
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
Bhallaṭaśataka
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
Harṣacarita
Harṣacarita, 1, 41.1 ālokamapahāya kathaṃ tamasi nimajjasi kṣamā hi mūlaṃ sarvatapasām //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kāmasūtra
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
Kūrmapurāṇa
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
Liṅgapurāṇa
LiPur, 1, 70, 74.2 tathā tamasi sattve ca rajasyanusṛtaṃ jagat //
Matsyapurāṇa
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 150, 116.1 tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 202.2 alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Sūryaśataka
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
Śatakatraya
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 29, 5.1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
BhāgPur, 11, 8, 7.2 pralobhitaḥ pataty andhe tamasy agnau pataṃgavat //
Bhāratamañjarī
BhāMañj, 7, 613.1 tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
Gītagovinda
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
Hitopadeśa
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 57.1 so 'pi snānamiṣān nītas tamasyantaḥ purohitaḥ /
KSS, 3, 4, 104.1 tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 16.1 na sādhikāre tamasi muktirbhavati kasyacit /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 108.1 saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 7.0 prākpūrvaṃ tamasyandhakāre prabhraśyati patati sati //
Āryāsaptaśatī
Āsapt, 2, 264.1 tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ /
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 345.2 abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi //
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Āsapt, 2, 644.1 saṃdarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe /
Haṃsadūta
Haṃsadūta, 1, 71.2 gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ //
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 2.1 pūyaśoṇitasampūrṇe tv andhe tamasi majjati /
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /