Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
Ṛgveda
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
Mahābhārata
MBh, 1, 28, 24.1 tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā /
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 60, 62.1 haryāśca harayo 'patyaṃ vānarāśca tarasvinaḥ /
MBh, 1, 142, 31.1 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ /
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 1, 185, 3.1 asajjamānaśca gatastarasvī vṛto dvijāgryair abhipūjyamānaḥ /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 115, 12.1 ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 14.2 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 15.3 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 152, 17.1 vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā /
MBh, 3, 153, 19.1 tarasvī vainateyasya sadṛśo bhuvi laṅghane /
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 233, 21.1 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 267, 2.1 vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām /
MBh, 3, 270, 28.1 ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam /
MBh, 3, 271, 18.1 taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 60, 5.1 sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ /
MBh, 4, 61, 2.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī /
MBh, 4, 61, 6.2 haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī //
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 4, 65, 11.1 enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 22, 32.1 dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ /
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 30, 11.2 gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ //
MBh, 5, 47, 26.2 gāndhārim ārcchaṃs tumule kṣiprakārī kṣeptā janān sahadevastarasvī //
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 56, 46.1 kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān /
MBh, 5, 149, 66.1 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām /
MBh, 5, 163, 15.1 taruṇau sukumārau ca rājaputrau tarasvinau /
MBh, 6, 10, 70.2 te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ //
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, 18, 15.1 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 19, 20.2 draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopāstarasvinaḥ //
MBh, 6, 50, 60.1 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām /
MBh, 6, 58, 31.2 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 92, 59.2 hastihastopamaiśchinnair ūrubhiśca tarasvinām //
MBh, 6, 105, 32.1 hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 10, 8.2 tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ //
MBh, 7, 22, 28.1 palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam /
MBh, 7, 25, 1.3 kathaṃ yuyudhire pārthā māmakāśca tarasvinaḥ //
MBh, 7, 82, 10.1 tau parasparam āsādya śaradaṃṣṭrau tarasvinau /
MBh, 7, 89, 17.1 tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau /
MBh, 7, 92, 30.2 sameyātāṃ naravyāghrau vyāghrāviva tarasvinau //
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 115, 17.1 tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ /
MBh, 7, 122, 59.1 tau sametya naravyāghrau vyāghrāviva tarasvinau /
MBh, 7, 155, 30.2 alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī //
MBh, 8, 2, 20.1 sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ /
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 14, 35.2 jīvanta iva lakṣyante gatasattvās tarasvinaḥ //
MBh, 8, 14, 40.2 hastihastopamaiś chinnair ūrubhiś ca tarasvinām //
MBh, 8, 14, 52.2 vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ /
MBh, 8, 26, 4.2 tato duryodhano bhūyo madrarājaṃ tarasvinam /
MBh, 8, 26, 32.2 bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām /
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 27, 40.1 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam /
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 8, 43, 60.2 samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ //
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 8, 51, 99.1 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām /
MBh, 8, 55, 60.2 na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām //
MBh, 8, 57, 41.1 atoṣayat pāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo 'tirathas tarasvī /
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 9, 15, 29.1 te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ /
MBh, 9, 17, 29.1 tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ /
MBh, 9, 19, 23.2 gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī //
MBh, 9, 22, 25.1 tato naḥ samprayātānāṃ madrayodhāstarasvinaḥ /
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 11, 25, 31.1 tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 112, 58.1 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ /
MBh, 12, 348, 3.2 nanu nāgā mahāvīryāḥ sauraseyāstarasvinaḥ //
Rāmāyaṇa
Rām, Ay, 93, 10.1 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām /
Rām, Ār, 45, 34.1 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ /
Rām, Ār, 69, 28.2 pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ //
Rām, Ki, 3, 6.1 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau /
Rām, Ki, 22, 12.2 kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ //
Rām, Ki, 39, 17.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 41, 4.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 41, 17.1 koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām /
Rām, Ki, 51, 19.1 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām /
Rām, Su, 12, 14.1 tarasvinā te taravastarasābhiprakampitāḥ /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 25, 1.2 kāścij jagmustad ākhyātuṃ rāvaṇasya tarasvinaḥ //
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 40, 24.1 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām /
Rām, Su, 44, 31.1 tatastāṃstrīn hatāñ jñātvā vānareṇa tarasvinā /
Rām, Yu, 4, 7.2 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām //
Rām, Yu, 4, 14.1 gandhahastīva durdharṣastarasvī gandhamādanaḥ /
Rām, Yu, 35, 2.2 aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam //
Rām, Yu, 38, 27.1 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī /
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 61, 6.1 etasminnihate sainye vānarāṇāṃ tarasvinām /
Rām, Yu, 61, 12.1 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām /
Rām, Yu, 68, 2.1 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām /
Rām, Yu, 76, 31.1 bāṇajālaiḥ śarīrasthair avagāḍhaistarasvinau /
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 81, 28.2 aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām //
Rām, Yu, 84, 32.1 tathā tu tau saṃyati samprayuktau tarasvinau vānararākṣasānām /
Saundarānanda
SaundĀ, 1, 26.1 kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ /
Amarakośa
AKośa, 2, 540.1 tarasvī tvarito vegī prajavī javano javaḥ /
Harivaṃśa
HV, 10, 56.1 ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā tarasvinām /
Kūrmapurāṇa
KūPur, 1, 11, 130.2 tarasvinī samādhisthā trinetrā divisaṃsthitā //
Liṅgapurāṇa
LiPur, 1, 72, 33.2 purāṇyuddiśya khasthāni dānavānāṃ tarasvinām //
Matsyapurāṇa
MPur, 47, 24.1 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ /
MPur, 150, 189.1 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām /
Bhāratamañjarī
BhāMañj, 5, 69.1 sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā /
BhāMañj, 5, 539.2 ino babhūva teṣāṃ ca dhṛṣṭadyumnastarasvinām /
BhāMañj, 5, 645.1 tasminsuvipulānīke pratyāsanne tarasvini /
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 265.1 yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 7, 567.1 bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam /
BhāMañj, 7, 587.2 virāvaṃ vadhyamānānāṃ sainyānāṃ ca tarasvinām //
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 19, 18.1 prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 43.2 dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Kathāsaritsāgara
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
KSS, 4, 2, 101.1 ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
Rasamañjarī
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Rasaratnasamuccaya
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Rasendracūḍāmaṇi
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Ānandakanda
ĀK, 1, 20, 63.2 pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī //
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 72.2 vyākulastu tato devo dānavena tarasvinā //