Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam / (1.2) Par.?
vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya // (1.3) Par.?
nityaṃ pūjitam asmābhir abhikāmaṃ ca naḥ sadā / (2.1) Par.?
prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam // (2.2) Par.?
nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram / (3.1) Par.?
laghuvṛttāyataprāṇaṃ sāragātram anāmayam // (3.2) Par.?
āttasaṃnāhasampannaṃ bahuśastraparicchadam / (4.1) Par.?
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam // (4.2) Par.?
ārohe paryavaskande saraṇe sāntaraplute / (5.1) Par.?
samyakpraharaṇe yāne vyapayāne ca kovidam // (5.2) Par.?
nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam / (6.1) Par.?
parīkṣya ca yathānyāyaṃ vetanenopapāditam // (6.2) Par.?
na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ / (7.1) Par.?
nānāhūto na hyabhṛto mama sainye babhūva ha // (7.2) Par.?
kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam / (8.1) Par.?
kṛtamānopakāraṃ ca yaśasvi ca manasvi ca // (8.2) Par.?
sacivaiścāparair mukhyair bahubhir mukhyakarmabhiḥ / (9.1) Par.?
lokapālopamaistāta pālitaṃ narasattamaiḥ // (9.2) Par.?
bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ / (10.1) Par.?
asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ // (10.2) Par.?
mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ / (11.1) Par.?
apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam // (11.2) Par.?
yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam / (12.1) Par.?
kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam // (12.2) Par.?
dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam / (13.1) Par.?
vāhanair api dhāvadbhir vāyuvegavikampitam // (13.2) Par.?
droṇagambhīrapātālaṃ kṛtavarmamahāhradam / (14.1) Par.?
jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam // (14.2) Par.?
gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe / (15.1) Par.?
saṃjayaikarathenaiva yuyudhāne ca māmakam // (15.2) Par.?
tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini / (16.1) Par.?
sātvate ca rathodāre mama sainyasya saṃjaya // (16.2) Par.?
tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau / (17.1) Par.?
sindhurājaṃ ca samprekṣya gāṇḍīvasyeṣugocare // (17.2) Par.?
kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ / (18.1) Par.?
dāruṇaikāyane kāle kathaṃ vā pratipedire // (18.2) Par.?
grastān hi kauravānmanye mṛtyunā tāta saṃgatān / (19.1) Par.?
vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai // (19.2) Par.?
akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau / (20.1) Par.?
na ca vārayitā kaścit tayor astīha saṃjaya // (20.2) Par.?
bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ / (21.1) Par.?
vetanena yathāyogyaṃ priyavādena cāpare // (21.2) Par.?
akāraṇabhṛtastāta mama sainye na vidyate / (22.1) Par.?
karmaṇā hyanurūpeṇa labhyate bhaktavetanam // (22.2) Par.?
na ca yodho 'bhavat kaścinmama sainye tu saṃjaya / (23.1) Par.?
alpadānabhṛtastāta na kupyabhṛtako naraḥ // (23.2) Par.?
pūjitā hi yathāśaktyā dānamānāsanair mayā / (24.1) Par.?
tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ // (24.2) Par.?
te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā / (25.1) Par.?
śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ // (25.2) Par.?
rakṣyate yaśca saṃgrāme ye ca saṃjaya rakṣiṇaḥ / (26.1) Par.?
ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ // (26.2) Par.?
arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam / (27.1) Par.?
putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata // (27.2) Par.?
sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat / (28.1) Par.?
kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata // (28.2) Par.?
sarvaśastrātigau senāṃ praviṣṭau rathasattamau / (29.1) Par.?
dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ // (29.2) Par.?
dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam / (30.1) Par.?
śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ // (30.2) Par.?
dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca / (31.1) Par.?
palāyamānāṃśca kurūnmanye śocanti putrakāḥ // (31.2) Par.?
vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye / (32.1) Par.?
palāyane kṛtotsāhānmanye śocanti putrakāḥ // (32.2) Par.?
śūnyān kṛtān rathopasthān sātvatenārjunena ca / (33.1) Par.?
hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ // (33.2) Par.?
vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ / (34.1) Par.?
dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ // (34.2) Par.?
vivīrāṃśca kṛtān aśvān virathāṃśca kṛtānnarān / (35.1) Par.?
tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ // (35.2) Par.?
pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ / (36.1) Par.?
nirāśā vijaye sarve manye śocanti putrakāḥ // (36.2) Par.?
droṇasya samatikrāntāvanīkam aparājitau / (37.1) Par.?
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ // (37.2) Par.?
saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau / (38.1) Par.?
praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau // (38.2) Par.?
tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe / (39.1) Par.?
bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ // (39.2) Par.?
tathā droṇena samare nigṛhīteṣu pāṇḍuṣu / (40.1) Par.?
kathaṃ yuddham abhūt tatra tanmamācakṣva saṃjaya // (40.2) Par.?
droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ / (41.1) Par.?
pāñcālāstaṃ maheṣvāsaṃ pratyayudhyan kathaṃ raṇe // (41.2) Par.?
baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ / (42.1) Par.?
bhāradvājastathā teṣu kṛtavairo mahārathaḥ // (42.2) Par.?
arjunaścāpi yaccakre sindhurājavadhaṃ prati / (43.1) Par.?
tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya // (43.2) Par.?
Duration=0.32658314704895 secs.