Occurrences

Āśvalāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasārṇava
Ānandakanda
Śivapurāṇa
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
Arthaśāstra
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
Carakasaṃhitā
Ca, Sū., 24, 45.2 gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam //
Lalitavistara
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
Mahābhārata
MBh, 1, 17, 7.2 cakreṇotkṛttam apataccālayad vasudhātalam /
MBh, 1, 19, 12.2 anāsāditagādhaṃ ca pātālatalam avyayam //
MBh, 1, 78, 14.2 paśyantam avanītalam /
MBh, 1, 81, 4.1 nipatan pracyutaḥ svargād aprāpto medinītalam /
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 145, 4.17 duḥkhāśrupūrṇanayanā likhantyāste mahītalam /
MBh, 2, 16, 42.1 bālastāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ /
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 107, 10.1 kiṃnarair apsarobhiś ca niṣevitaśilātalam /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 239, 16.2 saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ //
MBh, 3, 239, 25.1 samādāya ca rājānaṃ praviveśa rasātalam /
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 5, 95, 21.2 kanyāṃ śirasyupāghrāya praviveśa mahītalam //
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 7, 26, 28.2 vismayaṃ paramaṃ gatvā talam āhatya pūjayat //
MBh, 7, 131, 101.2 talaṃ talena saṃhatya saṃdaśya daśanacchadam /
MBh, 7, 150, 87.1 talaṃ talena saṃhatya saṃdaśya daśanacchadam /
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 13, 6, 34.2 mithyābhidhānenaikena rasātalatalaṃ gataḥ //
MBh, 13, 103, 31.3 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ //
Rāmāyaṇa
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 38, 17.2 yojanāyām avistāram ekaiko dharaṇītalam //
Rām, Bā, 39, 12.2 diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam //
Rām, Bā, 42, 18.1 śāpāt prapatitā ye ca gaganād vasudhātalam /
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Ār, 50, 41.1 avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
Rām, Ār, 60, 25.2 āvṛtaṃ paśya saumitre sarvato dharaṇītalam //
Rām, Su, 54, 19.2 rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam /
Rām, Yu, 25, 27.2 śruto vai sarvasainyānāṃ kampayan dharaṇītalam //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 64, 9.2 nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam //
Rām, Yu, 76, 25.2 asṛgdigdhā viniṣpetur viviśur dharaṇītalam //
Rām, Yu, 88, 41.1 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam /
Rām, Yu, 97, 18.2 rāvaṇasya haran prāṇān viveśa dharaṇītalam //
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 76, 7.2 tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati //
Saundarānanda
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 7, 81.2 prāsādatalam āruhya samṛddhir dṛśyatām iti //
BKŚS, 23, 71.2 bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt //
Daśakumāracarita
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
Matsyapurāṇa
MPur, 10, 11.2 niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam //
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
Suśrutasaṃhitā
Su, Sū., 23, 20.2 tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
Viṣṇupurāṇa
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 14, 2.2 khurāgrapātairatyarthaṃ dārayanvasudhātalam //
ViPur, 6, 3, 18.2 śoṣaṃ nayati maitreya samastaṃ pṛthivītalam //
ViPur, 6, 3, 25.2 bhūmim abhyetya sakalaṃ babhasti vasudhātalam //
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
Viṣṇusmṛti
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
Bhāratamañjarī
BhāMañj, 1, 1388.1 devānāṃ śāsanādgatvā putrārthaṃ vasudhātalam /
BhāMañj, 5, 375.2 guṇakeśyāḥ samucitaṃ draṣṭuṃ babhrāma bhūtalam //
BhāMañj, 5, 455.2 yayātiścātimānena nipapāta mahītalam //
BhāMañj, 13, 1146.2 vaiśaṃpāyanamukhyeṣu samāmantrya mahītalam //
Hitopadeśa
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Kathāsaritsāgara
KSS, 4, 2, 226.2 dadarśa rudhirāsārasiktaṃ vadhyaśilātalam //
Narmamālā
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Rasārṇava
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
Ānandakanda
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 20, 46.2 abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam //
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.1 ghoṇāprahārair vividhairdharitrīṃ vidārya pātālatalaṃ praviśya /
Abhinavacintāmaṇi
ACint, 1, 59.1 lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 55.2 vāmajānūparinyastavāmapāṇitalaṃ bhramet /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 21.1 kiṃnarayantram ādāya hy oṣadhyā lepayettalam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 35.1 sa viveśa mahārāja bhūtalaṃ sasurottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 20, 22.2 padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim //
SkPur (Rkh), Revākhaṇḍa, 22, 28.2 praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 32, 12.2 gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 39, 19.2 vandyamānā suraiḥ siddhair ājagāma dharātalam //
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 178, 22.1 mama pādatalaṃ prāpya vaha tripathagāmini /