Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam / (1.1) Par.?
pradahann iva kopena vānarendram avaikṣata // (1.2) Par.?
tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham / (2.1) Par.?
ādade parighaṃ vīro nagendraśikharopamam // (2.2) Par.?
hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam / (3.1) Par.?
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam // (3.2) Par.?
tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe / (4.1) Par.?
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ // (4.2) Par.?
urogatena niṣkeṇa bhujasthair aṅgadair api / (5.1) Par.?
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā // (5.2) Par.?
nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca / (6.1) Par.?
yathendradhanuṣā meghaḥ savidyutstanayitnumān // (6.2) Par.?
parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ / (7.1) Par.?
prajajvāla saghoṣaśca vidhūma iva pāvakaḥ // (7.2) Par.?
nagaryā viṭapāvatyā gandharvabhavanottamaiḥ / (8.1) Par.?
saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha // (8.2) Par.?
satārāgaṇanakṣatraṃ sacandraṃ samahāgraham / (9.1) Par.?
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam // (9.2) Par.?
durāsadaśca saṃjajñe parighābharaṇaprabhaḥ / (10.1) Par.?
krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ // (10.2) Par.?
rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt / (11.1) Par.?
hanūmaṃstu vivṛtyorastasthau pramukhato balī // (11.2) Par.?
parighopamabāhustu parighaṃ bhāskaraprabham / (12.1) Par.?
balī balavatastasya pātayāmāsa vakṣasi // (12.2) Par.?
sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ / (13.1) Par.?
viśīryamāṇaḥ sahasā ulkāśatam ivāmbare // (13.2) Par.?
sa tu tena prahāreṇa cacāla ca mahākapiḥ / (14.1) Par.?
parigheṇa samādhūto yathā bhūmicale 'calaḥ // (14.2) Par.?
sa tathābhihatastena hanūmān plavagottamaḥ / (15.1) Par.?
muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ // (15.2) Par.?
tam udyamya mahātejā nikumbhorasi vīryavān / (16.1) Par.?
abhicikṣepa vegena vegavān vāyuvikramaḥ // (16.2) Par.?
tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam / (17.1) Par.?
muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā // (17.2) Par.?
sa tu tena prahāreṇa nikumbho vicacāla ha / (18.1) Par.?
svasthaścāpi nijagrāha hanūmantaṃ mahābalam // (18.2) Par.?
vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ / (19.1) Par.?
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam // (19.2) Par.?
sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi / (20.1) Par.?
ājaghānānilasuto vajravegena muṣṭinā // (20.2) Par.?
ātmānaṃ mocayitvātha kṣitāvabhyavapadyata / (21.1) Par.?
hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ // (21.2) Par.?
nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca / (22.1) Par.?
utpatya cāsya vegena papātorasi vīryavān // (22.2) Par.?
parigṛhya ca bāhubhyāṃ parivṛtya śirodharām / (23.1) Par.?
utpāṭayāmāsa śiro bhairavaṃ nadato mahat // (23.2) Par.?
atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham / (24.1) Par.?
daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam // (24.2) Par.?
Duration=0.069785118103027 secs.