Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mṛgendraṭīkā

Aitareyabrāhmaṇa
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 2.1 imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 2, 2, 12, 17.2 taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke //
Vaitānasūtra
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
Ṛgveda
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 1, 85, 7.1 te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ /
ṚV, 1, 114, 1.1 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 166, 2.2 nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam //
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 1, 2.2 divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ //
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 5, 87, 1.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase //
ṚV, 6, 17, 4.2 mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham //
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 18, 4.2 ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva //
ṚV, 6, 20, 3.1 tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ /
ṚV, 6, 32, 1.1 apūrvyā purutamāny asmai mahe vīrāya tavase turāya /
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 24, 3.2 vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya //
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 28, 6.1 evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ /
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 83, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
Ṛgvedakhilāni
ṚVKh, 1, 4, 8.2 somasya mā tavaso dīdhyāno acchā kośaṃ janayitvāvato bhuvat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 2.0 imā rudrāya tavase kapardine //