Occurrences

Gautamadharmasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā

Gautamadharmasūtra
GautDhS, 2, 8, 22.1 goś ca kṣīram anirdaśāyāḥ sūtake //
Kauśikasūtra
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 32.2 aśauce yas tu śūdrasya sūtake vāpi bhuktavān /
Mahābhārata
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 92, 44.2 sūtake kaṇṭham ākramya tān nināya yamakṣayam /
MBh, 1, 114, 28.3 sūtake vartamānāṃ tāṃ /
MBh, 1, 114, 36.1 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake /
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 5, 135, 1.2 arjunaṃ keśava brūyāstvayi jāte sma sūtake /
Manusmṛti
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 5, 58.2 aśuddhā bāndhavāḥ sarve sūtake ca tathocyate //
Kūrmapurāṇa
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 23, 5.1 sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
KūPur, 2, 23, 22.1 yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
KūPur, 2, 23, 26.1 atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
KūPur, 2, 23, 31.2 ekodakānāṃ maraṇe sūtake caitadeva hi //
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
Garuḍapurāṇa
GarPur, 1, 107, 10.2 dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake //
GarPur, 1, 107, 21.1 vivāhotsavayajñeṣu antarā mṛtasūtake /
GarPur, 1, 123, 13.2 dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret //
Kālikāpurāṇa
KālPur, 55, 91.2 sūtake ca samutpanne kṣurakarmaṇi maithune //
KālPur, 55, 93.1 karma kuryānnaro nityaṃ sūtake mṛtake tathā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 28.1 vivāhotsavayajñeṣu tv antarā mṛtasūtake /
ParDhSmṛti, 11, 16.1 ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā /
ParDhSmṛti, 11, 17.1 gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake /