Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
arjunaṃ keśava brūyāstvayi jāte sma sūtake / (1.2) Par.?
upopaviṣṭā nārībhir āśrame parivāritā // (1.3) Par.?
athāntarikṣe vāg āsīd divyarūpā manoramā / (2.1) Par.?
sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ // (2.2) Par.?
eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān / (3.1) Par.?
bhīmasenadvitīyaśca lokam udvartayiṣyati // (3.2) Par.?
putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam / (4.1) Par.?
hatvā kurūn grāmajanye vāsudevasahāyavān // (4.2) Par.?
pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati / (5.1) Par.?
bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati // (5.2) Par.?
taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta / (6.1) Par.?
yathāham evaṃ jānāmi balavantaṃ durāsadam / (6.2) Par.?
tathā tad astu dāśārha yathā vāg abhyabhāṣata // (6.3) Par.?
dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati / (7.1) Par.?
tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi // (7.2) Par.?
nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata / (8.1) Par.?
namo dharmāya mahate dharmo dhārayati prajāḥ // (8.2) Par.?
etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ / (9.1) Par.?
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ / (9.2) Par.?
na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ // (9.3) Par.?
viditā te sadā buddhir bhīmasya na sa śāmyati / (10.1) Par.?
yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ // (10.2) Par.?
sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ / (11.1) Par.?
brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm // (11.2) Par.?
yuktam etanmahābhāge kule jāte yaśasvini / (12.1) Par.?
yanme putreṣu sarveṣu yathāvat tvam avartithāḥ // (12.2) Par.?
mādrīputrau ca vaktavyau kṣatradharmaratāvubhau / (13.1) Par.?
vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api // (13.2) Par.?
vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ / (14.1) Par.?
mano manuṣyasya sadā prīṇanti puruṣottama // (14.2) Par.?
yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī / (15.1) Par.?
pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati // (15.2) Par.?
na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ / (16.1) Par.?
pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam // (16.2) Par.?
yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā / (17.1) Par.?
aśrauṣīt paruṣā vācastanme duḥkhataraṃ matam // (17.2) Par.?
strīdharmiṇī varārohā kṣatradharmaratā sadā / (18.1) Par.?
nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī // (18.2) Par.?
taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam / (19.1) Par.?
arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara // (19.2) Par.?
viditau hi tavātyantaṃ kruddhāviva yamāntakau / (20.1) Par.?
bhīmārjunau nayetāṃ hi devān api parāṃ gatim // (20.2) Par.?
tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā / (21.1) Par.?
duḥśāsanaśca yad bhīmaṃ kaṭukānyabhyabhāṣata / (21.2) Par.?
paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ // (21.3) Par.?
pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha / (22.1) Par.?
māṃ ca kuśalinīṃ brūyāsteṣu bhūyo janārdana / (22.2) Par.?
ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya // (22.3) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam / (23.2) Par.?
niścakrāma mahābāhuḥ siṃhakhelagatistataḥ // (23.3) Par.?
tato visarjayāmāsa bhīṣmādīn kurupuṃgavān / (24.1) Par.?
āropya ca rathe karṇaṃ prāyāt sātyakinā saha // (24.2) Par.?
tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ / (25.1) Par.?
jajalpur mahad āścaryaṃ keśave paramādbhutam // (25.2) Par.?
pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā / (26.1) Par.?
duryodhanasya bāliśyānnaitad astīti cābruvan // (26.2) Par.?
tato niryāya nagarāt prayayau puruṣottamaḥ / (27.1) Par.?
mantrayāmāsa ca tadā karṇena suciraṃ saha // (27.2) Par.?
visarjayitvā rādheyaṃ sarvayādavanandanaḥ / (28.1) Par.?
tato javena mahatā tūrṇam aśvān acodayat // (28.2) Par.?
te pibanta ivākāśaṃ dārukeṇa pracoditāḥ / (29.1) Par.?
hayā jagmur mahāvegā manomārutaraṃhasaḥ // (29.2) Par.?
te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ / (30.1) Par.?
uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan // (30.2) Par.?
Duration=0.10554504394531 secs.