Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 5, 46.2 tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam //
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 63, 69.1 bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ /
LiPur, 1, 63, 85.2 upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
LiPur, 1, 70, 119.1 āpo nārāś ca sūnava ityapāṃ nāma śuśrumaḥ /
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //