Occurrences

Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī

Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 1.2 dyumattamā supratīkasya sūnoḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
Ṛgveda
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
Buddhacarita
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 8, 18.2 hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ //
Mahābhārata
MBh, 1, 50, 6.1 yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 1, 68, 55.2 śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ //
MBh, 1, 94, 94.3 sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 65, 10.2 chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ //
Rāmāyaṇa
Rām, Yu, 66, 22.2 khararākṣasaputrasya sūnor daśarathasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 17, 180.1 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ /
BKŚS, 18, 663.1 vaiśasaṃ duḥśravaṃ śrutvā tat sūnor mitravarmaṇaḥ /
BKŚS, 20, 164.2 tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati //
Daśakumāracarita
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
Harṣacarita
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kirātārjunīya
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kūrmapurāṇa
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
Liṅgapurāṇa
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
Matsyapurāṇa
MPur, 49, 30.1 dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 4, 21, 47.2 vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ //
Bhāratamañjarī
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 13, 283.1 anaṅganāmnastatsūnostanayo 'tibalastataḥ /
Kathāsaritsāgara
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 5, 2, 89.2 sūnor vijayadattasya mahāñśītajvaro 'jani //
Skandapurāṇa
SkPur, 1, 23.1 śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ /
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
Āryāsaptaśatī
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /