Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 29, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
Atharvaveda (Śaunaka)
AVŚ, 4, 33, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 7, 26, 7.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 12.1 tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ /
MS, 2, 13, 7, 10.8 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūrayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
Ṛgveda
ṚV, 1, 22, 20.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 97, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 10, 3.2 ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ //
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 74, 5.1 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ /
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 9, 98, 12.1 taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ /
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 8, 3.2 arātīyanti ye kecit sūrayaś cābhi majmanā //