Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Dhanurveda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 5.0 jayati ha tāṃ senām //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
Atharvaveda (Paippalāda)
AVP, 10, 15, 1.1 agnī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 2.1 indro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 3.1 somo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 4.1 varuṇo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 5.1 vāyū rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 6.1 tvaṣṭā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 7.1 dhātā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 8.1 savitā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 9.1 sūryo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 10.1 candramā rakṣitā sa imaṃ senāṃ rakṣatu /
AVP, 10, 16, 1.1 ahā rakṣitṛ tad imāṃ senāṃ rakṣatu /
AVP, 10, 16, 2.1 rātrī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 3.1 indrāṇī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 4.1 varuṇānī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 5.1 sinīvālī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 6.1 samudro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 7.1 parjanyo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 8.1 bṛhaspatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 9.1 prajāpatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 10.1 parameṣṭhī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 11.1 viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu /
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 1, 3.1 amitrasenāṃ maghavann asmāñchatrūyatīm abhi /
AVŚ, 3, 1, 5.1 indra senāṃ mohayāmitrāṇām /
AVŚ, 3, 1, 6.1 indraḥ senāṃ mohayatu maruto ghnantv ojasā /
AVŚ, 5, 20, 6.2 amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat //
AVŚ, 8, 8, 2.1 pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm /
AVŚ, 8, 8, 5.2 tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat //
AVŚ, 8, 8, 13.2 madhyena ghnanto yantu senām aṅgiraso mahīm //
AVŚ, 8, 8, 14.2 dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 8, 8, 15.2 dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 8, 8, 17.2 bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam //
AVŚ, 8, 8, 18.2 indraś cākṣujālābhyāṃ śarva senām amūṃ hatam //
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
AVŚ, 11, 10, 13.2 tenāham amūṃ senāṃ nilimpāmi bṛhaspate 'mitrān hanmy ojasā //
Kauśikasūtra
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
Taittirīyasaṃhitā
TS, 2, 2, 8, 1.8 saivāsya senāṃ saṃśyati /
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
Ṛgveda
ṚV, 1, 33, 6.1 ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ /
Ṛgvedakhilāni
ṚVKh, 4, 9, 1.5 senāṃ jigāti suṣṭutiṃ sudīdhitir vibhāvasum //
Lalitavistara
LalVis, 3, 10.2 rājñaścakravartinaścintitamātreṇa udyojayitavyaṃ senāmudyojayati sma /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
Mahābhārata
MBh, 1, 1, 123.2 hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 163.5 praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api /
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 105, 9.1 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām /
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 1, 128, 4.50 pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām /
MBh, 1, 128, 4.52 praviveśa mahāsenāṃ sāgaraṃ makaro yathā /
MBh, 1, 202, 1.3 mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā //
MBh, 3, 17, 21.2 praviśya mahatīṃ senāṃ yodhayāmāsa me sutaḥ //
MBh, 3, 17, 31.1 ahaṃ saubhapateḥ senām āyasair bhujagair iva /
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 268, 1.3 senāṃ niveśya kākutstho vidhivat paryarakṣata //
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 4, 30, 8.1 tacchrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat /
MBh, 4, 31, 15.2 praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau /
MBh, 4, 32, 25.3 bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 42, 8.1 uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām /
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 48, 18.2 śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 56, 7.1 jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ /
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 5, 7, 29.2 kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā //
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 8, 5.2 śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ //
MBh, 5, 19, 14.2 bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau //
MBh, 5, 22, 31.2 no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva /
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 50, 33.2 pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ //
MBh, 5, 50, 35.2 pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya //
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 63, 7.2 dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ //
MBh, 5, 94, 16.2 sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm /
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 149, 16.2 śvaśuro drupado 'smākaṃ senām agre prakarṣatu //
MBh, 5, 149, 67.2 niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ //
MBh, 5, 150, 5.1 vyathayeyur hi devānāṃ senām api samāgame /
MBh, 5, 155, 34.1 vinivartya tato rukmī senāṃ sāgarasaṃnibhām /
MBh, 5, 160, 29.1 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt /
MBh, 5, 161, 1.3 senāṃ niryāpayāmāsa dhṛṣṭadyumnapurogamām //
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 169, 10.1 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa /
MBh, 5, 195, 17.2 nihanyuḥ samare senāṃ devānām api pāṇḍava //
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 4, 27.1 eko dīrṇo dārayati senāṃ sumahatīm api /
MBh, 6, 4, 31.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 15, 13.1 parikṛṣya sa senāṃ me daśarātram anīkahā /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 21, 1.2 bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām /
MBh, 6, 22, 1.2 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat /
MBh, 6, 22, 11.1 udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam /
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 41, 95.3 jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim //
MBh, 6, 42, 13.2 vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt //
MBh, 6, 46, 10.2 kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit //
MBh, 6, 54, 18.1 tatastāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ /
MBh, 6, 54, 22.3 saubalīṃ samare senāṃ śātayetāṃ samantataḥ //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 68, 30.2 vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā //
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 70, 8.1 sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām /
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 75, 57.2 nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām /
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 79, 41.1 pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ /
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 86, 78.2 kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ //
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 95, 1.3 rājñaḥ samājñāpayata senāṃ yojayateti ha /
MBh, 6, 96, 34.1 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā /
MBh, 6, 99, 15.2 pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa //
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 107, 53.2 vimukhīkṛtya putraṃ te tava senāṃ mamarda ha //
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 27.2 atītya senāṃ pārthānām avatasthe camūmukhe //
MBh, 7, 2, 1.3 sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 6, 25.3 uparyupari senāṃ te tadā paryapatannṛpa //
MBh, 7, 6, 32.2 vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ //
MBh, 7, 6, 38.2 saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī //
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 12, 20.2 na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā //
MBh, 7, 13, 6.1 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 23, 1.2 vyathayeyur ime senāṃ devānām api saṃyuge /
MBh, 7, 23, 4.1 sa eva mahatīṃ senāṃ samāvartayad āhave /
MBh, 7, 24, 56.2 senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ //
MBh, 7, 25, 54.2 āveṣṭayata tāṃ senāṃ bhagadattastathā muhuḥ //
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 35, 41.1 evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ /
MBh, 7, 38, 13.2 icchan hanyād imāṃ senāṃ kimartham api necchati //
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 40, 21.1 saubhadraścādravat senāṃ nighnann aśvarathadvipān /
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 44, 9.2 trastām āśvāsayan senām atrasto vākyam abravīt //
MBh, 7, 61, 46.2 agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ //
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 68, 26.2 abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān //
MBh, 7, 68, 56.2 prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ /
MBh, 7, 74, 32.1 tayoḥ senām atikramya kṛcchrānniryād dhanaṃjayaḥ /
MBh, 7, 76, 9.2 vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva //
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 88, 38.2 prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ //
MBh, 7, 89, 29.1 sarvaśastrātigau senāṃ praviṣṭau rathasattamau /
MBh, 7, 89, 31.1 dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca /
MBh, 7, 91, 7.2 senām asyārdayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 102, 16.3 praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā //
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 7, 105, 17.2 senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate //
MBh, 7, 105, 23.2 bāhyena senām abhyetya jagmatuḥ savyasācinam //
MBh, 7, 115, 7.1 yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt /
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 116, 11.1 tāṃ ca senām atikramya kaliṅgānāṃ duratyayām /
MBh, 7, 117, 43.1 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ /
MBh, 7, 128, 1.3 pāṇḍusenām abhidrutya yodhayāmāsa sarvataḥ //
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 31.1 dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā /
MBh, 7, 135, 3.2 nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama //
MBh, 7, 135, 4.1 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha /
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 142, 33.1 tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau /
MBh, 7, 146, 45.2 vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 7, 160, 37.2 dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā //
MBh, 7, 164, 101.1 gāhamānasya te senāṃ mālavasyendravarmaṇaḥ /
MBh, 7, 164, 155.3 abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 7, 172, 28.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave /
MBh, 8, 6, 29.2 tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me /
MBh, 8, 7, 23.1 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge /
MBh, 8, 7, 34.1 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 14, 61.2 pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ //
MBh, 8, 15, 30.2 ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat //
MBh, 8, 16, 18.1 tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan /
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 17, 29.1 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ /
MBh, 8, 18, 40.2 tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat //
MBh, 8, 31, 4.1 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva /
MBh, 8, 32, 23.2 yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam /
MBh, 8, 32, 31.2 jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva //
MBh, 8, 33, 1.2 vidārya karṇas tāṃ senāṃ dharmarājam upādravat /
MBh, 8, 33, 40.2 nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm /
MBh, 8, 40, 88.1 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau /
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 51, 96.1 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat /
MBh, 8, 51, 102.2 samāvṛtya mahāsenāṃ jvalati svena tejasā //
MBh, 8, 52, 5.1 paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana /
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
MBh, 8, 55, 24.2 tyaktvā prāṇān mahārāja senāṃ tava mamarda ha //
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 55, 36.1 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 56, 10.1 praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ /
MBh, 8, 56, 45.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm /
MBh, 8, 56, 55.3 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 58, 2.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ /
MBh, 8, 67, 31.1 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 68, 58.2 vitrāsayantau tava putrasenāṃ yudhiṣṭhiraṃ nandayataḥ sma vīrau //
MBh, 9, 3, 24.1 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān /
MBh, 9, 3, 29.2 tava senāṃ mahārāja savyasācī vyakampayat //
MBh, 9, 8, 38.1 mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau /
MBh, 9, 9, 50.1 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān /
MBh, 9, 9, 59.2 abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ //
MBh, 9, 9, 60.2 abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 13.2 ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ //
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 11, 27.2 nānāvāditraśabdena pāṇḍusenām ayodhayan //
MBh, 9, 15, 49.1 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ /
MBh, 9, 17, 9.2 kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā //
MBh, 9, 17, 11.1 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ /
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 22, 33.2 senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim //
MBh, 9, 22, 38.2 jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān //
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 10, 3, 35.1 adya pāñcālasenāṃ tāṃ nihatya niśi sauptike /
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 12, 101, 1.2 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha /
MBh, 12, 101, 23.2 vijayaṃ labhate nityaṃ senāṃ samyak prayojayan //
MBh, 12, 103, 7.2 ācareyur yadā senāṃ tadā siddhir anuttamā //
MBh, 12, 103, 16.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira /
MBh, 12, 169, 26.1 na mṛtyusenām āyāntīṃ jātu kaścit prabādhate /
MBh, 14, 62, 17.2 senām ājñāpayāmāsur nakṣatre 'hani ca dhruve //
MBh, 15, 29, 19.1 niryātayata me senāṃ prabhūtarathakuñjarām /
MBh, 15, 30, 1.2 ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ /
MBh, 15, 30, 6.2 senām ādāya senānī prayayāvāśramaṃ prati //
Rāmāyaṇa
Rām, Bā, 76, 5.2 codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm //
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 15.1 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ /
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ay, 90, 12.2 didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā //
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Yu, 4, 8.2 pathā madhumatā cāśu senāṃ senāpate naya //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 5, 2.2 viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam //
Rām, Yu, 17, 20.2 vibhajan vānarīṃ senām anīkāni praharṣayan //
Rām, Yu, 33, 4.2 abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 41, 8.2 dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Utt, 25, 50.2 rākṣasendro mahendrābhaḥ senām upaniveśayat //
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 62, 7.2 śatrughno 'pi mahātejāstāṃ senāṃ samupānayat //
Rām, Utt, 98, 10.1 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ /
Kirātārjunīya
Kir, 12, 54.1 kacchānte surasarito nidhāya senām anvatiḥ sa katipayaiḥ kirātavaryaiḥ /
Kūrmapurāṇa
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
Liṅgapurāṇa
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
Matsyapurāṇa
MPur, 144, 52.2 aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām //
MPur, 150, 32.2 nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ //
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 31.2 tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ //
MPur, 159, 37.2 senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 53.2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva //
Bhāratamañjarī
BhāMañj, 5, 55.2 manyamāno 'dhikaṃ bhāgaṃ vṛṣṇisenāṃ suyodhanaḥ //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 7, 27.2 bhīmasenaḥ samādāya kurusenāmadārayat //
BhāMañj, 7, 78.2 supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata //
BhāMañj, 7, 107.2 jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat //
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 364.2 yodhayitvā śaraśataistatsenāṃ māyayāvadhīt //
BhāMañj, 7, 405.2 viddhvā droṇamasaṃbhrāntaḥ śaraiḥ senāmadārayat //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Dhanurveda
DhanV, 1, 222.1 samprūjya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 8.1 tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ /