Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 36, 1.2 senāpatim abhīpsantaḥ pitāmaham upāgaman //
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 36, 7.2 janayiṣyati devānāṃ senāpatim ariṃdamam //
Rām, Ay, 85, 37.2 tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ //
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ār, 21, 7.2 abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā //
Rām, Ār, 25, 4.1 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ /
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 44, 36.1 tatasteṣvavasanneṣu senāpatiṣu pañcasu /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 8.2 pathā madhumatā cāśu senāṃ senāpate naya //
Rām, Yu, 4, 32.1 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ /
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 21, 24.1 putro hutavahasyātha nīlaḥ senāpatiḥ svayam /
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama /
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 49, 32.2 uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā //
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /