UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1729
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi // (1)
Par.?
virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat // (2)
Par.?
yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi // (3)
Par.?
tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni // (4)
Par.?
saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham // (5)
Par.?
matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam / (6.1)
Par.?
virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ // (6.2)
Par.?
saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi // (7)
Par.?
deśo dvividhaḥ bhūmiḥ śarīraṃ ca // (8)
Par.?
tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya // (9) Par.?
kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya // (10)
Par.?
mātrāviruddhaṃ yathā samadhṛte madhusarpiṣī maraṇāya // (11)
Par.?
ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam // (12)
Par.?
svabhāvaviruddhaṃ yathā viṣam // (13)
Par.?
Duration=0.10488891601562 secs.