Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ / (1.1) Par.?
suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau // (1.2) Par.?
tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ / (2.1) Par.?
janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta // (2.2) Par.?
tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi / (3.1) Par.?
vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha // (3.2) Par.?
aṣāḍho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān / (4.1) Par.?
yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte // (4.2) Par.?
acchidrā śarma jaritaḥ purūṇi devāṁ acchā dīdyānaḥ sumedhāḥ / (5.1) Par.?
acchidra
ac.p.n.
root
śarman
ac.p.n.
jaritṛ
v.s.m.
puru
ac.p.n.
deva
ac.p.m.
acchā
indecl.
dīdī
Pre. ind., n.s.m.
sumedhas.
n.s.m.
← vah (5.2) [advcl]
ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke // (5.2) Par.?
ratha
n.s.m.
na
indecl.
sasni
n.s.m.
abhi
indecl.
vah
2. sg., Pre. sub.
root
→ sumedhas (5.1) [advcl:dpct]
vāja
ac.s.m.
agni
v.s.m.
tvad
n.s.a.
rodas
ac.d.n.
mad
ac.p.a.
sumeka.
ac.d.n.
pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe / (6.1) Par.?
devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt // (6.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (7.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (7.2) Par.?
Duration=0.052742004394531 secs.