Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai / (1.1) Par.?
pra
indecl.
tvad
g.p.a.
yajña
l.p.m.
devay
Pre. ind., n.p.m.
arc
3. pl., Pre. inj.
root
→ vī (1.2) [acl:rel]
div
ac.d.m.
namas
i.p.n.
pṛthivī
ac.d.f.
iṣ,
Inf., indecl.
yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ // (1.2) Par.?
yad
g.p.m.
brahman
n.p.n.
asama
n.p.n.
vipra
n.p.n.
viṣvañc
ac.s.n.

3. pl., Pre. ind.
← arc (1.1) [acl]
vanin
g.s.m.
na
indecl.
śākhā.
n.p.f.
pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ / (2.1) Par.?
pra
indecl.
yajña
n.s.m.
i
3. sg., Pre. imp.
root
hetva
n.s.m.
na
indecl.
sapti.
n.s.m.
ud
indecl.
yam
2. pl., Pre. imp.
root
samanas
n.p.m.
ghṛtācī.
ac.p.f.
stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ // (2.2) Par.?
stṛ
2. pl., Pre. imp.
root
barhis
ac.s.n.
adhvara
d.s.m.
sādhu
ac.p.n.
∞ ūrdhva
n.p.n.
śocis
n.p.n.
devayu
n.p.n.
sthā.
3. pl., root aor.
root
ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu / (3.1) Par.?
ā
indecl.
putra
n.p.m.
na
indecl.
mātṛ
ac.s.f.
sānu
l.s.m.
deva
n.p.m.
barhis
g.s.n.
sad.
3. pl., Aor. imp.
root
ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ // (3.2) Par.?
ā
indecl.
vidathya
ac.s.f.
añj.
3. sg., Pre. imp.
root
agni
v.s.m.

indecl.
mad
d.p.a.
devatāti
l.s.f.
mṛdhas
ac.s.n.
kṛ.
2. sg., Aor. inj.
root
te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ / (4.1) Par.?
jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha // (4.2) Par.?
evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ / (5.1) Par.?
rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.018287181854248 secs.