Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ / (1.1) Par.?
havyāni ca pratibhṛtā vītaṃ naḥ // (1.2) Par.?
pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me / (2.1) Par.?
tiro aryo havanāni śrutaṃ naḥ // (2.2) Par.?
pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ / (3.1) Par.?
asmabhyaṃ sūryāvasū iyānaḥ // (3.2) Par.?
ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām / (4.1) Par.?
ā valgū vipro vavṛtīta havyaiḥ // (4.2) Par.?
citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam / (5.1) Par.?
yo vām omānaṃ dadhate priyaḥ san // (5.2) Par.?
uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde / (6.1) Par.?
adhi yad varpa itaūti dhatthaḥ // (6.2) Par.?
uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre / (7.1) Par.?
nir īm parṣad arāvā yo yuvākuḥ // (7.2) Par.?
vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā / (8.1) Par.?
vṛka
d.s.m.
cit
indecl.
jas
Pre. ind., d.s.m.
śak.
2. du., Aor. imp.
root
→ pinv (8.2) [csubj]
uta
indecl.
śru
2. du., Aor. imp.
śayu
d.s.m.
hvā,
Ind. pass., n.d.m.
yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ // (8.2) Par.?
yad
n.d.m.
aghnyā
ac.s.f.
pinv
2. du., Impf.
← śak (8.1) [csubj]
ap
ac.p.f.
na
indecl.
starī
ac.s.f.
cit
indecl.
∞ śakti
i.s.f.
aśvin
v.d.m.
śacī.
i.p.f.
eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā / (9.1) Par.?
iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ // (9.2) Par.?
Duration=0.032188892364502 secs.