Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ / (1.1) Par.?
nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ // (1.2) Par.?
hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam / (2.1) Par.?
devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce // (2.2) Par.?
deva
n.s.m.
deva
g.p.m.
guhya
ac.p.n.
nāman
ac.p.n.
∞ āviṣkṛ
3. sg., Pre. ind.
root
barhis
l.s.n.
pravac.
Inf., indecl.
apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha / (3.1) Par.?
ap
g.p.f.
iva
indecl.
∞ id
indecl.
ūrmi
n.p.m.
tartar
Pre. ind., n.p.m.
pra
indecl.
īr
3. pl., Pre. ind.
root
soma
ac.s.m.
acchā.
indecl.
namasyantīr upa ca yanti saṃ ca viśanty uśatīr uśantam // (3.2) Par.?
namasy
Pre. ind., n.p.f.
upa
indecl.
ca
indecl.
i,
3. pl., Pre. ind.
root
sam
indecl.
ca
indecl.
∞ ā
indecl.
ca
indecl.
viś
3. pl., Pre. ind.
vaś
Pre. ind., n.p.f.
vaś.
Pre. ind., ac.s.m.
tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām / (4.1) Par.?
taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre // (4.2) Par.?
iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām / (5.1) Par.?
indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma // (5.2) Par.?
Duration=0.024855136871338 secs.