Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Candra, Candramas, moon, agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti // (1) Par.?
caturahaṃ juhoti // (2) Par.?
ṣoḍaśāhutayaḥ sampadyante // (3) Par.?
ṣoḍaśakalaṃ vai brahma // (4) Par.?
ṣoḍaśakalā devāḥ // (5) Par.?
ṣoḍaśakalam idaṃ sakṛt sarvam // (6) Par.?
sa yad iha ripraṃ pāpaṃ karma karoty ekayaiva tataḥ kalayā // (7) Par.?
yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti // (8) Par.?
eṣa vai śaśo ya eṣo 'ntaś candramasi // (9) Par.?
eṣa hīdaṃ sarvaṃ śāsti // (10) Par.?
eṣa vai yamo ya eṣo 'ntaś candramasi // (11) Par.?
eṣa hīdaṃ sarvaṃ yamayati // (12) Par.?
eṣa vai mṛtyur yad yamo 'tsyann eva nāma // (13) Par.?
tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ // (14) Par.?
yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti // (15) Par.?
Duration=0.034298896789551 secs.