Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, caturviṃśa day

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturviṃśam etad ahar upayanty ārambhaṇīyam // (1) Par.?
etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam // (2) Par.?
caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam // (3) Par.?
caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram ārabhante // (4) Par.?
ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai // (5) Par.?
tasya pañcadaśa stotrāṇi bhavanti pañcadaśa śastrāni sa māso māsaśa eva tat saṃvatsaram ārabhante // (6) Par.?
tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante // (7) Par.?
agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti // (8) Par.?
sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante // (9) Par.?
ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt // (10) Par.?
Duration=0.019212961196899 secs.