Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12425
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛṣṭir asi brahma yaccha / (1.1) Par.?
apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha / (1.2) Par.?
nirdagdhaṃ rakṣo nirdagdhā arātayaḥ / (1.3) Par.?
dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha / (1.4) Par.?
dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha / (1.5) Par.?
dharuṇam asi divaṃ dṛṃha cakṣuḥ // (1.6) Par.?
dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha / (2.1) Par.?
dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha / (2.2) Par.?
cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha / (2.3) Par.?
bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam / (2.4) Par.?
yāni gharme kapālāny upacinvanti vedhasaḥ pūṣṇas tāny api vrata indravāyū vi muñcatām // (2.5) Par.?
Duration=0.018213987350464 secs.