Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi pra vaḥ surādhasam indram arca yathā vide / (1.1) Par.?
yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati // (1.2) Par.?
śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe / (2.1) Par.?
girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ // (2.2) Par.?
ā tvā sutāsa indavo madā ya indra girvaṇaḥ / (3.1) Par.?
āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase // (3.2) Par.?
anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭham īṃ piba / (4.1) Par.?
ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat // (4.2) Par.?
ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ / (5.1) Par.?
ā
indecl.
mad
g.p.a.
stoma
ac.s.m.
upadru
3. sg., Pre. inj.
root
→ svaday (5.2) [csubj]
∞ hi
root aor., n.s.m.
aśva
n.s.m.
na
indecl.
sotṛ,
i.p.m.
yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ // (5.2) Par.?
yad
ac.s.m.
tvad
d.s.a.
svaday
3. pl., Pre. ind.
← upadru (5.1) [csubj]
dhenu
n.p.f.
indra
v.s.m.
kaṇva
l.p.m.
rāti.
n.p.f.
ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum / (6.1) Par.?
udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ // (6.2) Par.?
yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi / (7.1) Par.?
ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi // (7.2) Par.?
ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ / (8.1) Par.?
yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe // (8.2) Par.?
etāvatas ta īmaha indra sumnasya gomataḥ / (9.1) Par.?
yathā prāva etaśaṃ kṛtvye dhane yathā vaśan daśavraje // (9.2) Par.?
yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje / (10.1) Par.?
yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat // (10.2) Par.?
Duration=0.034424066543579 secs.