Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye / (1.1) Par.?
yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate // (1.2) Par.?
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ / (2.1) Par.?
śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ // (2.2) Par.?
yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ / (3.1) Par.?
āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe // (3.2) Par.?
anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ / (4.1) Par.?
ā tvā vaso havamānāsa indava upa stotreṣu dadhire // (4.2) Par.?
ā
indecl.
tvad
ac.s.a.
vasu
v.s.m.
hvā
Pre. ind., n.p.m.
indu
n.p.m.
upa
indecl.
stotra
l.p.n.
dhā.
3. pl., Perf.
root
ā naḥ some svadhvara iyāno atyo na tośate / (5.1) Par.?
ā
indecl.
mad
g.p.a.
soma
l.s.m.
→ yad (5.2) [det]
su
indecl.
∞ adhvara
n.s.m.
ī
Pre. ind., n.s.m.
atya
n.s.m.
na
indecl.
tuś,
3. sg., Pre. ind.
root
→ svadhay (5.2) [acl:rel]
yaṃ te svadhāvan svadhayanti gūrtayaḥ paure chandayase havam // (5.2) Par.?
yad
ac.s.m.
← soma (5.1) [det]
tvad
g.s.a.
svadhay
3. pl., Pre. ind.
← tuś (5.1) [acl]
gūrti.
n.p.f.
paura
l.s.m.
chanday
2. sg., Pre. ind.
root
hava.
ac.s.m.
pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ / (6.1) Par.?
udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe // (6.2) Par.?
yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi / (7.1) Par.?
yujāna indra haribhir mahemata ugra ṛṣvebhir āgahi // (7.2) Par.?
rathirāso harayo ye te asridha ojo vātasya piprati / (8.1) Par.?
yebhir ni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase // (8.2) Par.?
etāvatas te vaso vidyāma śūra navyasaḥ / (9.1) Par.?
yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane // (9.2) Par.?
yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi / (10.1) Par.?
yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam // (10.2) Par.?
Duration=0.044256925582886 secs.