Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu // (1) Par.?
yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ // (2.1) Par.?
saha caratīti sahacaraḥ tasya bhāvaḥ sāhacaryam // (3) Par.?
yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ // (4) Par.?
sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante // (5) Par.?
yathā gururmadhuro raso laghuramla ityādi // (6) Par.?
na punaḥ paramārthato raseṣu gurvādayaḥ santi // (7) Par.?
asti ca sāhacaryeṇa vyapadeśaḥ // (8) Par.?
yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate // (9) Par.?
Duration=0.018455028533936 secs.