Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu / (1.1) Par.?
svadhā namaḥ / (1.2) Par.?
yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ / (1.3) Par.?
tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ / (1.4) Par.?
svadhā namaḥ / (1.5) Par.?
vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke / (1.6) Par.?
ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ / (1.7) Par.?
svadhā namaḥ / (1.8) Par.?
iti / (1.9) Par.?
evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ / (1.10) Par.?
prapitāmahebhyaḥ / (1.11) Par.?
iti mantraṃ saṃnamati // (1.12) Par.?
evamannasya juhoti / (2.1) Par.?
vahānnam / (2.2) Par.?
iti mantraṃ saṃnamati // (2.3) Par.?
atha sauviṣṭakṛtīṃ juhoti / (3.1) Par.?
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ / (3.2) Par.?
iti // (3.3) Par.?
athānnamabhimṛśati / (4.1) Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi / (4.2) Par.?
akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.3) Par.?
pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya / (4.4) Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi / (4.5) Par.?
akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.6) Par.?
antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya / (4.7) Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi / (4.8) Par.?
akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.9) Par.?
dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya / (4.10) Par.?
iti brāhmaṇānupasparśayati // (4.11) Par.?
prāṇe niviśyāmṛtaṃ juhomi / (5.1) Par.?
iti // (5.2) Par.?
Duration=0.055658102035522 secs.