Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jyotiṣṭoma, raising the udumbara pillar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpater vā etad udaraṃ yat sadaḥ // (1) Par.?
ūrg udumbaraḥ // (2) Par.?
yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti // (3) Par.?
tasmān madhyato 'śanam aśitaṃ dhinoti // (4) Par.?
tasmād yatraiṣā yātayāmnī kriyate tat prajā aśanāyukā bhavanti // (5) Par.?
poṣukā ha tvai bhavanti // (6) Par.?
upaspṛśyā3ṃ nopaspṛśyā3m iti mīmāṃsante // (7) Par.?
sarvaṃ vāvedam ātmanvat // (8) Par.?
yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi // (9) Par.?
yad upaspṛśed annādyaṃ pradhamet // (10) Par.?
yan nopaspṛśed annādyād ātmānam antariyāt // (11) Par.?
upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti // (12) Par.?
sāma devānām annam // (13) Par.?
ūrg udumbaraḥ // (14) Par.?
yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti // (15) Par.?
tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti // (16) Par.?
Duration=0.032972097396851 secs.