Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āvaha devān yajamānāya // (1) Par.?
agnim agna āvaha somam āvahety ājyabhāgau // (2) Par.?
agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā // (3) Par.?
devān ājyapān āvaha // (4) Par.?
agniṃ hotrāyāvaha // (5) Par.?
svaṃ mahimānam āvaha // (6) Par.?
ā ca vaha jātavedaḥ suyajā ca yajety āvāhya // (7) Par.?
upaviśyordhvajānur dakṣiṇena prādeśena bhūmim anvārabhya japati // (8) Par.?
asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti / (9.1) Par.?
saptadaśena vā // (9.2) Par.?
Duration=0.021765947341919 secs.