Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, anvārambhanīyā iṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14350
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvā darśapūrṇamāsābhyām anvārambhaṇīyeṣṭiḥ // (1) Par.?
āgnāvaiṣṇavaḥ sarasvatyai sarasvate ca // (2) Par.?
agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma / (3.1) Par.?
dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat / (3.2) Par.?
agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā / (3.3) Par.?
dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat // (3.4) Par.?
pāvakā naḥ sarasvatīm ājuhvānāḥ // (4) Par.?
janīyantaḥ sa vāvṛdhe // (5) Par.?
pañcahaviṣam eke 'gnaye bhagine vratapataye ca // (6) Par.?
tvam agne vīravad yaśas tvaṃ bhago naḥ // (7) Par.?
tvam agne vratapā yad vo vayam // (8) Par.?
paurṇamāsīvikāraḥ // (9) Par.?
dhenuś ca dakṣiṇā // (10) Par.?
Duration=0.067130088806152 secs.