Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ // (1) Par.?
brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda // (2) Par.?
yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai // (3) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (4) Par.?
yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam // (5) Par.?
yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda // (6) Par.?
yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ // (7) Par.?
sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca // (8) Par.?
Duration=0.021044015884399 secs.