Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti // (1) Par.?
upadhāya kapālāni prātar dogdhi yathā sāyam // (2) Par.?
nātanakti // (3) Par.?
nāsomayājī saṃnayet // (4) Par.?
asomayājy apīty eke // (5) Par.?
aindraṃ sāṃnāyyam // (6) Par.?
someneṣṭvā mahendraṃ yajeta // (7) Par.?
api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta // (8) Par.?
aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran // (9) Par.?
paristṛṇīteti darbhair agnīn paristṛṇāti // (10) Par.?
āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati // (11) Par.?
āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta // (12) Par.?
amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam // (13) Par.?
vratacārī tv eva syāt // (14) Par.?
vihārād apaparyāvarteta // (15) Par.?
etat sarvam amāvāsyāyām // (16) Par.?
paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca // (17) Par.?
sadyo vā sarvaṃ bhavati bhavati // (18) Par.?
Duration=0.041918992996216 secs.