Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathetaṃ sadaḥ prasarpati // (1) Par.?
yathetam
indecl.
sadas
ac.s.n.
prasṛp.
3. sg., Pre. ind.
root
purastāt preṅkha upakᄆpto bhavati // (2) Par.?
purastāt
indecl.
preṅkha
n.s.m.
upakᄆp
PPP, n.s.m.
root
bhū.
3. sg., Pre. ind.
sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa // (3) Par.?
sthūṇā
n.d.f.
rajju
n.d.f.
vīvadha
n.s.m.
iti,
indecl.
etad
ac.s.n.
prakṣālay,
Abs., indecl.
root
tīrtha
i.s.n.
prapāday
Abs., indecl.
∞ uttareṇa
indecl.
∞ āgnīdhrīya
ac.s.m.
parivraj,
Abs., indecl.
pūrva
i.s.f.
dvār
i.s.f.
sadas,
ac.s.n.
sarva
ac.p.m.
dhiṣṇya
ac.p.m.
uttareṇa.
indecl.
audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi vā // (4) Par.?
audumbara
n.p.n.
root
preṅkha
g.s.m.
bhū
3. pl., Pre. ind.
pālāśa
n.p.n.
miśra
n.p.n.
.
indecl.
trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ // (5) Par.?
tri
n.p.n.
phalaka
n.p.n.
ubhayatas
indecl.
takṣ,
PPP, n.p.n.
root
dvi
n.d.n.
,
indecl.
sūci
n.p.f.
ca
indecl.
tāvat.
n.p.f.
iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ // (6) Par.?
iṣu
comp.
∞ mātra
n.s.m.
root
prāñc
n.s.m.
preṅkha,
n.s.m.
tiryañc.
n.s.m.
udañc
comp.
∞ agra
n.s.m.
prāñc
comp.
∞ agra
i.d.f.
sūci
i.d.f.
saṃve.
PPP, n.s.m.
root
dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ // (7) Par.?
∞ uttara
ac.d.f.
sthūṇā
ac.d.f.
nikhan
Abs., indecl.
∞ abhitas
indecl.
vīvadha
ac.s.m.
atyādhā
3. sg., Pre. ind.
root
āsya
comp.
∞ saṃmā
PPP, ac.s.m.
kartṛ.
g.s.m.
kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti // (8) Par.?
kuṣṭhā
l.p.f.
root
chidra
n.p.n.
preṅkha
g.s.m.
bhū.
3. pl., Pre. ind.
rajju
i.d.m.
ūrdhvam
indecl.
udve,
3. sg., Pre. ind.
root
∞ uttaratas
indecl.
savya.
i.s.f.
dārbhya
n.d.f.
root
tri
comp.
∞ guṇa
n.d.f.
as
3. du., Pre. opt.
savya
comp.
∞ dakṣiṇa
n.d.f.
pañcan
comp.
∞ vyāyāma
n.d.f.
dviguṇa.
n.d.f.
vīvadha
l.s.m.
tris
indecl.
paryas
Abs., indecl.
∞ ūrdhva
comp.
∞ granthi
ac.s.m.
bandh.
3. sg., Pre. ind.
root
śākhābhir bṛsībhir vā paryṛṣanty aprakampi // (9) Par.?
śākhā
i.p.f.
bṛsī
i.p.f.

indecl.
paryṛṣ
3. pl., Pre. ind.
root
a
indecl.
∞ prakampin.
ac.s.n.
caturaṅgulenaiṣa vibhūmaḥ preṅkhaḥ syān muṣṭimātreṇa vā // (10) Par.?
catur
comp.
∞ aṅgula
i.s.m.
∞ etad
n.s.m.
vibhūma
n.s.m.
root
preṅkha
n.s.m.
as
3. sg., Pre. opt.
∞ mātra
i.s.n.
.
indecl.
dakṣiṇata udāhitataraḥ samo vā // (11) Par.?
udāhitatara
n.s.m.
root
sama
n.s.m.
.
indecl.
padamātre dhiṣṇyāt // (12) Par.?
pada
comp.
∞ mātra
l.s.n.
root
dhiṣṇya.
ab.s.m.
Duration=0.042340040206909 secs.