Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bārhatī tṛcāśītiḥ // (1) Par.?
mā cid anyad vi śaṃsatety ekayā na triṃśat // (2) Par.?
pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati // (3) Par.?
yad indra prāg apāg udag iti caturdaśa // (4) Par.?
vayaṃ gha tvā sutāvanta iti pañcadaśa // (5) Par.?
mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham // (6) Par.?
atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti // (7) Par.?
abhi pra vaḥ surādhasam iti ṣaḍ vālakhilyānāṃ sūktāni // (8) Par.?
yaḥ satrāhā vicarṣaṇir iti śeṣaḥ // (9) Par.?
ayaṃ te astu haryata iti sūkte // (10) Par.?
ubhayaṃ śṛṇavac ca na iti saptamīṃ cāṣṭamīṃ coddharati // (11) Par.?
tarobhir vo vidadvasum ity uttamām uddharati // (12) Par.?
yo rājā carṣaṇīnām ity ekādaśa // (13) Par.?
taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava // (14) Par.?
sūdadohāḥ // (15) Par.?
Duration=0.0311279296875 secs.