Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lāvaḥ prasiddhaḥ // (1) Par.?
vartīraḥ kapiñjalabhedaḥ // (2) Par.?
kapiñjalo gauratittiriḥ // (3) Par.?
vārtīkaḥ caṭakabhedaḥ saṃghātacārī // (4) Par.?
upacakraḥ cakorabhedaḥ // (5) Par.?
kukkubhaḥ prasiddhaḥ raktavartmaka iti kukkubhaviśeṣaṇaṃ tena sthūlakukkubho gṛhyate // (6) Par.?
vartakaḥ vaṭṭahī iti khyātaḥ // (7) Par.?
vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt // (8) Par.?
barhī mayūraḥ // (9) Par.?
śārapadendrābhaḥ mallakaṅkaḥ // (10) Par.?
gonardo ghoḍākaṅka iti khyātaḥ // (11) Par.?
krakaraḥ prasiddhaḥ // (12) Par.?
lāvādivartikādiviṣkiragaṇadvayakaraṇaṃ guṇabhedakathanārtham // (13) Par.?
Duration=0.018115043640137 secs.