Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi // (1) Par.?
bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ // (2) Par.?
kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye // (3) Par.?
atisāmīpyādvartamāna eva ᄆṭ // (4) Par.?
nirjarāmaraṇamiti kriyāviśeṣaṇam // (5) Par.?
jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam // (6) Par.?
atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt // (7) Par.?
punā rasāyanavaśājjarāniṣedho bhaved iti yuktam // (8) Par.?
hitopadeśe yathā / (9.1) Par.?
yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam / (9.2) Par.?
ādye vayasi madhye vā śuddhakāyaḥ samācared / (9.3) Par.?
iti // (9.4) Par.?
maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ // (10) Par.?
rasaratnākare yathā / (11.1) Par.?
mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja / (11.2) Par.?
iti // (11.3) Par.?
Duration=0.026367902755737 secs.