Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ // (1) Par.?
guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati // (2) Par.?
sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam // (3) Par.?
teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam // (4) Par.?
eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate // (5) Par.?
krameṇa bhūmikāntaram āha // (6.1) Par.?
Duration=0.013463973999023 secs.