Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi // (1) Par.?
kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ // (2) Par.?
evaṃvidho vajrī pītakarmaṇi suvarṇakārye yojyaḥ // (3) Par.?
vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ // (4) Par.?
anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ // (5) Par.?
yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi // (6) Par.?
tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti // (7) Par.?
abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam // (8) Par.?
amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam // (9) Par.?
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tadbhūmisaṃgamāt / (10.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajrābhraṃ ca caturvidham // (10.2) Par.?
dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam / (11.1) Par.?
phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat // (11.2) Par.?
caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet / (12.1) Par.?
tasmād vajrābhrakaṃ śreṣṭhaṃ vyādhivārdhakyamṛtyujit iti // (12.2) Par.?
Duration=0.02616810798645 secs.