Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rajatotpattibhedānāha granthāntarāt / (1.1) Par.?
tripurasya vadhārthāya nirnimeṣairvilocanaiḥ / (1.2) Par.?
nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // (1.3) Par.?
tatastūlkābhisamaye tasmāt kasmācca locanāt / (2.1) Par.?
tato rudraḥ samabhavadvaiśvānara iva jvalan // (2.2) Par.?
dvitīyasmāt paraṃ netrāddaśabindustu krāmukāt / (3.1) Par.?
tasmādrajatamadbhutaṃ śukrakarmasu saṃsthitam // (3.2) Par.?
iti // (4) Par.?
atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam // (5) Par.?
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // (6) Par.?
kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam // (7) Par.?
niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham / (8.1) Par.?
aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ // (8.2) Par.?
iti // (9) Par.?
atha māraṇaṃ bhāgaikamiti // (10) Par.?
spaṣṭamanyat // (11) Par.?
Duration=0.037979125976562 secs.