Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra mūtraṃ ca purīṣaṃ ca mūtrapurīṣam / (1.1) Par.?
cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram // (1.2) Par.?
mocanān mūtram // (2) Par.?
mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ // (3) Par.?
purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam // (4) Par.?
purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ // (5) Par.?
nakāro darśanapratiṣedhe // (6) Par.?
na draṣṭavyam ity arthaḥ // (7) Par.?
ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ // (8) Par.?
īkṣa darśane // (9) Par.?
yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam // (10) Par.?
na tu gavādīnām ity arthaḥ // (11) Par.?
āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate // (12) Par.?
ucyate na // (13) Par.?
yasmād āha // (14) Par.?
Duration=0.033824920654297 secs.