Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra viḥ vināśe vinākaraṇe // (1) Par.?
vikaraṇo bhavati // (2) Par.?
viśikhavirathavat // (3) Par.?
karaṇapratiṣedhāt kāryapratiṣedhaḥ kṛto bhavati // (4) Par.?
kasmāt // (5) Par.?
viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām // (6) Par.?
tasmād vikaraṇa iti kaivalyam // (7) Par.?
āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā // (8) Par.?
ihāpi ca śāstre // (9) Par.?
kathaṃ tasmād aviśeṣaḥ // (10) Par.?
atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate // (11) Par.?
nāviśeṣaḥ // (12) Par.?
yasmād āha // (13) Par.?
Duration=0.022933006286621 secs.