Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva // (1) Par.?
sarveṣām iti nyūnaparigrahe // (2) Par.?
caśabdo 'bhyadhikatve // (3) Par.?
abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ // (4) Par.?
avadhya iti // (5) Par.?
akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati // (6) Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ // (7) Par.?
evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam // (8) Par.?
atredaṃ ṣaṭsūtrīprakaraṇaṃ parisamāptam // (9) Par.?
āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti // (10) Par.?
ucyate nityam // (11) Par.?
yasmād āha // (12) Par.?
Duration=0.032235860824585 secs.