Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
atra tasmācchabdaḥ kāraṇaguṇavacane // (2) Par.?
ke kāraṇaguṇā iti // (3) Par.?
taducyate patitvasattvādyatvājātatvotpādakānugrāhakatirobhāvakatvatapāvāvede vāmadevajyeṣṭharudrakāmitvaṃ ca maṅgalāvāptiḥ pradakṣiṇāvāptiśca // (4) Par.?
etān kāraṇaguṇān jñātvā // (5) Par.?
ato bravīti tasmāditi // (6) Par.?
athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam // (7) Par.?
taducyate ubhayathā yaṣṭavyaḥ // (8) Par.?
atrobhayathā dvidhetyarthaḥ // (9) Par.?
yaṣṭavya ityatrāpi nastrikaṃ cintyate // (10) Par.?
yaṣṭā yajanaṃ yaṣṭavyamiti // (11) Par.?
atra yaṣṭā sādhakaḥ // (12) Par.?
yaṣṭavyo bhagavān maheśvaraḥ // (13) Par.?
yajanaṃ bhāvanā // (14) Par.?
yajanam adhyayanadhyāpanasmaraṇādyam // (15) Par.?
tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ // (16) Par.?
āha anirdeśāt saṃdehaḥ // (17) Par.?
kathamubhayathā // (18) Par.?
dvidhā nirdeśo vācyaḥ // (19) Par.?
taducyate // (20) Par.?
Duration=0.071830987930298 secs.