Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 741
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhavatīti vākyaśeṣo vacanādhikārād gamyate // (1) Par.?
atra apa varjane āghāte nāśe ca // (2) Par.?
apahatā anyatanaṣṭā ityarthaḥ // (3) Par.?
pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca // (4) Par.?
tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ // (5) Par.?
tathā duḥkhalakṣaṇāḥ śirorogadantarogākṣirogādyāḥ // (6) Par.?
evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ // (7) Par.?
kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ // (8) Par.?
āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti // (9) Par.?
ucyate yasmādāha // (10) Par.?
Duration=0.020766019821167 secs.