Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra gūḍhā guptā pracchannā aprakāśetyarthaḥ // (1) Par.?
pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ // (2) Par.?
sā gopyā // (3) Par.?
kimarthamiti cet // (4) Par.?
taducyate jātijñānatapaḥstavasūcanārtham // (5) Par.?
yathā śaradaṃ kuraraḥ sūcayati // (6) Par.?
uktaṃ hi / (7.1) Par.?
śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ / (7.2) Par.?
prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam // (7.3) Par.?
tathā / (8.1) Par.?
vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā / (8.2) Par.?
dīpayantī yathā sarvaṃ prabhā bhānumivāmalā // (8.3) Par.?
ato jātijñānatapaḥstavā bhavanti // (9) Par.?
stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ // (10) Par.?
ata etaduktaṃ gūḍhapavitravāṇiriti // (11) Par.?
āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti // (12) Par.?
ucyate asti // (13) Par.?
yasmādāha // (14) Par.?
Duration=0.030634880065918 secs.