Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na bahuvrīhau iti pratiṣedhaṃ vakṣyati / (1.1) Par.?
tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate / (1.2) Par.?
diśāṃ samāsaḥ diksamāsaḥ / (1.3) Par.?
digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti / (1.4) Par.?
uttarapūrvasyai uttarapūrvāyai / (1.5) Par.?
dakṣiṇapūrvasyai dakṣiṇapūrvāyai / (1.6) Par.?
diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti / (1.7) Par.?
diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti / (1.8) Par.?
samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt / (1.9) Par.?
bahuvrīhivad bhāvena yo bahuvrīhiḥ tatra mā bhūt / (1.10) Par.?
dakṣiṇadakṣiṇasyai dehi / (1.11) Par.?
bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt / (1.12) Par.?
dakṣiṇottarapūrvāṇām iti dvandve ceti nityaṃ pratiṣedho bhavati // (1.13) Par.?
Duration=0.020437002182007 secs.