Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): grahas, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān / (1.2) Par.?
grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ // (1.3) Par.?
sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ / (2.1) Par.?
śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ // (2.2) Par.?
tāmrakātsphāṭikādraktacandanātsvarṇakādubhau / (3.1) Par.?
rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata // (3.2) Par.?
raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ / (4.1) Par.?
kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ // (4.2) Par.?
sthāpayed grahavarṇāni homārthaṃ pralikhetpaṭe / (5.1) Par.?
snāpayeddhomayeccaiva grahadravyairvidhānataḥ / (5.2) Par.?
suvarṇāni pradeyāni vāsāṃsi susumāni ca // (5.3) Par.?
gandhāśca balayaścaiva dhūpo deyaścagugguluḥ / (6.1) Par.?
kartavyāstatra mantraiśca caravaḥ pratidaivatam // (6.2) Par.?
ākṛṣṇena imandevā agnirmūrdhā divaḥ kakut / (7.1) Par.?
udbudhyasveti juhuyādebhireva yathākramam // (7.2) Par.?
bṛhaspater paridīyeti sarve annāt parisutam / (8.1) Par.?
śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt // (8.2) Par.?
arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ / (9.1) Par.?
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // (9.2) Par.?
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ / (10.1) Par.?
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam // (10.2) Par.?
dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca / (11.1) Par.?
dadyād grahakramād etān grahebhyo bhājanaṃ tataḥ // (11.2) Par.?
dhenuḥ śaṅkhastathānaḍvān hemavāso hayastathā / (12.1) Par.?
kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt / (12.2) Par.?
grahāḥ pūjyāḥ sadā yasmād rājyādi prāpyate phalam // (12.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ // (13.1) Par.?
Duration=0.22245407104492 secs.