Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī // (1) Par.?
dhīmahi iti // (2) Par.?
dhīṅ saṃśleṣaṇe // (3) Par.?
dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ // (4) Par.?
atra dhī iti jñānaśaktiparyāyaḥ // (5) Par.?
yayā sarvapadārthānāṃ tattvamadhigacchati sā jñānaśaktiḥ // (6) Par.?
mahi iti kriyāśaktiparyāyaḥ // (7) Par.?
yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ // (8) Par.?
āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ // (9) Par.?
taducyate paraśaktitaḥ // (10) Par.?
yasmādāha // (11) Par.?
Duration=0.016617059707642 secs.