Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam / (1.1) Par.?
aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare // (1.2) Par.?
māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ / (2.1) Par.?
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade // (2.2) Par.?
aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ / (3.1) Par.?
ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave // (3.2) Par.?
aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam / (4.1) Par.?
mad
n.s.a.
pitṛ
n.s.m.
root
∞ iva
indecl.
vetasu
ac.p.m.
abhiṣṭi.
d.s.f.
tugra
ac.s.m.
kutsa
d.s.m.
smadibha
ac.s.m.
ca
indecl.
randhay.
1. sg., Pre. inj.
root
aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe // (4.2) Par.?
mad
n.s.a.
bhū
1. sg., Aor. inj.
yaj
Pre. ind., g.s.m.
rājan.
l.s.m.
root
pra
indecl.
yat
indecl.
bhṛ
1. sg., Pre. ind.
tuji,
d.s.m.
na
indecl.
priya
n.p.n.
∞ ādhṛṣ.
Inf., indecl.
root
ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak / (5.1) Par.?
ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam // (5.2) Par.?
ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam / (6.1) Par.?
yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram // (6.2) Par.?
ahaṃ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā / (7.1) Par.?
yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ // (7.2) Par.?
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum / (8.1) Par.?
ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam // (8.2) Par.?
ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi / (9.1) Par.?
aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye // (9.2) Par.?
ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat / (10.1) Par.?
spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram // (10.2) Par.?
evā devāṁ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ / (11.1) Par.?
viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti // (11.2) Par.?
Duration=0.042145013809204 secs.