Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ / (1.1) Par.?
arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ // (1.2) Par.?
hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām / (2.1) Par.?
cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ // (2.2) Par.?
iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam / (3.1) Par.?
dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi // (3.2) Par.?
ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān / (4.1) Par.?
sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan // (4.2) Par.?
śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn / (5.1) Par.?
ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ // (5.2) Par.?
yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ / (6.1) Par.?
aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat // (6.2) Par.?
Duration=0.019742965698242 secs.