Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram / (1.1) Par.?
sūrya
comp.
∞ raśmi
n.s.m.
hari
comp.
∞ keśa
n.s.m.
purastāt
indecl.
savitṛ
n.s.m.
jyotis
ac.s.n.
ud
indecl.
yam
3. sg., s-aor.
root
ajasra.
ac.s.n.
tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ // (1.2) Par.?
nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam / (2.1) Par.?
sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum // (2.2) Par.?
rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ / (3.1) Par.?
deva iva savitā satyadharmendro na tasthau samare dhanānām // (3.2) Par.?
viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan / (4.1) Par.?
tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat // (4.2) Par.?
viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ / (5.1) Par.?
yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ // (5.2) Par.?
sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām / (6.1) Par.?
prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām // (6.2) Par.?
Duration=0.022803068161011 secs.