Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām / (1.1) Par.?
pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa // (1.2) Par.?
yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda / (2.1) Par.?
yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha // (2.2) Par.?
yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda / (3.1) Par.?
tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi // (3.2) Par.?
prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ / (4.1) Par.?
śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema // (4.2) Par.?
Duration=0.01407790184021 secs.